Declension table of ?rāhugata

Deva

MasculineSingularDualPlural
Nominativerāhugataḥ rāhugatau rāhugatāḥ
Vocativerāhugata rāhugatau rāhugatāḥ
Accusativerāhugatam rāhugatau rāhugatān
Instrumentalrāhugatena rāhugatābhyām rāhugataiḥ rāhugatebhiḥ
Dativerāhugatāya rāhugatābhyām rāhugatebhyaḥ
Ablativerāhugatāt rāhugatābhyām rāhugatebhyaḥ
Genitiverāhugatasya rāhugatayoḥ rāhugatānām
Locativerāhugate rāhugatayoḥ rāhugateṣu

Compound rāhugata -

Adverb -rāhugatam -rāhugatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria