Declension table of ?rāhugamya

Deva

NeuterSingularDualPlural
Nominativerāhugamyam rāhugamye rāhugamyāṇi
Vocativerāhugamya rāhugamye rāhugamyāṇi
Accusativerāhugamyam rāhugamye rāhugamyāṇi
Instrumentalrāhugamyeṇa rāhugamyābhyām rāhugamyaiḥ
Dativerāhugamyāya rāhugamyābhyām rāhugamyebhyaḥ
Ablativerāhugamyāt rāhugamyābhyām rāhugamyebhyaḥ
Genitiverāhugamyasya rāhugamyayoḥ rāhugamyāṇām
Locativerāhugamye rāhugamyayoḥ rāhugamyeṣu

Compound rāhugamya -

Adverb -rāhugamyam -rāhugamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria