Declension table of ?rāhudarśana

Deva

NeuterSingularDualPlural
Nominativerāhudarśanam rāhudarśane rāhudarśanāni
Vocativerāhudarśana rāhudarśane rāhudarśanāni
Accusativerāhudarśanam rāhudarśane rāhudarśanāni
Instrumentalrāhudarśanena rāhudarśanābhyām rāhudarśanaiḥ
Dativerāhudarśanāya rāhudarśanābhyām rāhudarśanebhyaḥ
Ablativerāhudarśanāt rāhudarśanābhyām rāhudarśanebhyaḥ
Genitiverāhudarśanasya rāhudarśanayoḥ rāhudarśanānām
Locativerāhudarśane rāhudarśanayoḥ rāhudarśaneṣu

Compound rāhudarśana -

Adverb -rāhudarśanam -rāhudarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria