Declension table of ?rāhucchattra

Deva

NeuterSingularDualPlural
Nominativerāhucchattram rāhucchattre rāhucchattrāṇi
Vocativerāhucchattra rāhucchattre rāhucchattrāṇi
Accusativerāhucchattram rāhucchattre rāhucchattrāṇi
Instrumentalrāhucchattreṇa rāhucchattrābhyām rāhucchattraiḥ
Dativerāhucchattrāya rāhucchattrābhyām rāhucchattrebhyaḥ
Ablativerāhucchattrāt rāhucchattrābhyām rāhucchattrebhyaḥ
Genitiverāhucchattrasya rāhucchattrayoḥ rāhucchattrāṇām
Locativerāhucchattre rāhucchattrayoḥ rāhucchattreṣu

Compound rāhucchattra -

Adverb -rāhucchattram -rāhucchattrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria