Declension table of ?rāhila

Deva

MasculineSingularDualPlural
Nominativerāhilaḥ rāhilau rāhilāḥ
Vocativerāhila rāhilau rāhilāḥ
Accusativerāhilam rāhilau rāhilān
Instrumentalrāhilena rāhilābhyām rāhilaiḥ rāhilebhiḥ
Dativerāhilāya rāhilābhyām rāhilebhyaḥ
Ablativerāhilāt rāhilābhyām rāhilebhyaḥ
Genitiverāhilasya rāhilayoḥ rāhilānām
Locativerāhile rāhilayoḥ rāhileṣu

Compound rāhila -

Adverb -rāhilam -rāhilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria