Declension table of ?rāgotpatti

Deva

FeminineSingularDualPlural
Nominativerāgotpattiḥ rāgotpattī rāgotpattayaḥ
Vocativerāgotpatte rāgotpattī rāgotpattayaḥ
Accusativerāgotpattim rāgotpattī rāgotpattīḥ
Instrumentalrāgotpattyā rāgotpattibhyām rāgotpattibhiḥ
Dativerāgotpattyai rāgotpattaye rāgotpattibhyām rāgotpattibhyaḥ
Ablativerāgotpattyāḥ rāgotpatteḥ rāgotpattibhyām rāgotpattibhyaḥ
Genitiverāgotpattyāḥ rāgotpatteḥ rāgotpattyoḥ rāgotpattīnām
Locativerāgotpattyām rāgotpattau rāgotpattyoḥ rāgotpattiṣu

Compound rāgotpatti -

Adverb -rāgotpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria