Declension table of ?rāgitā

Deva

FeminineSingularDualPlural
Nominativerāgitā rāgite rāgitāḥ
Vocativerāgite rāgite rāgitāḥ
Accusativerāgitām rāgite rāgitāḥ
Instrumentalrāgitayā rāgitābhyām rāgitābhiḥ
Dativerāgitāyai rāgitābhyām rāgitābhyaḥ
Ablativerāgitāyāḥ rāgitābhyām rāgitābhyaḥ
Genitiverāgitāyāḥ rāgitayoḥ rāgitānām
Locativerāgitāyām rāgitayoḥ rāgitāsu

Adverb -rāgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria