Declension table of ?rāghavasiṃha

Deva

MasculineSingularDualPlural
Nominativerāghavasiṃhaḥ rāghavasiṃhau rāghavasiṃhāḥ
Vocativerāghavasiṃha rāghavasiṃhau rāghavasiṃhāḥ
Accusativerāghavasiṃham rāghavasiṃhau rāghavasiṃhān
Instrumentalrāghavasiṃhena rāghavasiṃhābhyām rāghavasiṃhaiḥ rāghavasiṃhebhiḥ
Dativerāghavasiṃhāya rāghavasiṃhābhyām rāghavasiṃhebhyaḥ
Ablativerāghavasiṃhāt rāghavasiṃhābhyām rāghavasiṃhebhyaḥ
Genitiverāghavasiṃhasya rāghavasiṃhayoḥ rāghavasiṃhānām
Locativerāghavasiṃhe rāghavasiṃhayoḥ rāghavasiṃheṣu

Compound rāghavasiṃha -

Adverb -rāghavasiṃham -rāghavasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria