Declension table of rāghavapāṇḍavīya

Deva

NeuterSingularDualPlural
Nominativerāghavapāṇḍavīyam rāghavapāṇḍavīye rāghavapāṇḍavīyāni
Vocativerāghavapāṇḍavīya rāghavapāṇḍavīye rāghavapāṇḍavīyāni
Accusativerāghavapāṇḍavīyam rāghavapāṇḍavīye rāghavapāṇḍavīyāni
Instrumentalrāghavapāṇḍavīyena rāghavapāṇḍavīyābhyām rāghavapāṇḍavīyaiḥ
Dativerāghavapāṇḍavīyāya rāghavapāṇḍavīyābhyām rāghavapāṇḍavīyebhyaḥ
Ablativerāghavapāṇḍavīyāt rāghavapāṇḍavīyābhyām rāghavapāṇḍavīyebhyaḥ
Genitiverāghavapāṇḍavīyasya rāghavapāṇḍavīyayoḥ rāghavapāṇḍavīyānām
Locativerāghavapāṇḍavīye rāghavapāṇḍavīyayoḥ rāghavapāṇḍavīyeṣu

Compound rāghavapāṇḍavīya -

Adverb -rāghavapāṇḍavīyam -rāghavapāṇḍavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria