Declension table of ?rāghavacaitanya

Deva

MasculineSingularDualPlural
Nominativerāghavacaitanyaḥ rāghavacaitanyau rāghavacaitanyāḥ
Vocativerāghavacaitanya rāghavacaitanyau rāghavacaitanyāḥ
Accusativerāghavacaitanyam rāghavacaitanyau rāghavacaitanyān
Instrumentalrāghavacaitanyena rāghavacaitanyābhyām rāghavacaitanyaiḥ rāghavacaitanyebhiḥ
Dativerāghavacaitanyāya rāghavacaitanyābhyām rāghavacaitanyebhyaḥ
Ablativerāghavacaitanyāt rāghavacaitanyābhyām rāghavacaitanyebhyaḥ
Genitiverāghavacaitanyasya rāghavacaitanyayoḥ rāghavacaitanyānām
Locativerāghavacaitanye rāghavacaitanyayoḥ rāghavacaitanyeṣu

Compound rāghavacaitanya -

Adverb -rāghavacaitanyam -rāghavacaitanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria