Declension table of ?rāghavāyaṇa

Deva

NeuterSingularDualPlural
Nominativerāghavāyaṇam rāghavāyaṇe rāghavāyaṇāni
Vocativerāghavāyaṇa rāghavāyaṇe rāghavāyaṇāni
Accusativerāghavāyaṇam rāghavāyaṇe rāghavāyaṇāni
Instrumentalrāghavāyaṇena rāghavāyaṇābhyām rāghavāyaṇaiḥ
Dativerāghavāyaṇāya rāghavāyaṇābhyām rāghavāyaṇebhyaḥ
Ablativerāghavāyaṇāt rāghavāyaṇābhyām rāghavāyaṇebhyaḥ
Genitiverāghavāyaṇasya rāghavāyaṇayoḥ rāghavāyaṇānām
Locativerāghavāyaṇe rāghavāyaṇayoḥ rāghavāyaṇeṣu

Compound rāghavāyaṇa -

Adverb -rāghavāyaṇam -rāghavāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria