Declension table of rāghavāyaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāghavāyaṇam | rāghavāyaṇe | rāghavāyaṇāni |
Vocative | rāghavāyaṇa | rāghavāyaṇe | rāghavāyaṇāni |
Accusative | rāghavāyaṇam | rāghavāyaṇe | rāghavāyaṇāni |
Instrumental | rāghavāyaṇena | rāghavāyaṇābhyām | rāghavāyaṇaiḥ |
Dative | rāghavāyaṇāya | rāghavāyaṇābhyām | rāghavāyaṇebhyaḥ |
Ablative | rāghavāyaṇāt | rāghavāyaṇābhyām | rāghavāyaṇebhyaḥ |
Genitive | rāghavāyaṇasya | rāghavāyaṇayoḥ | rāghavāyaṇānām |
Locative | rāghavāyaṇe | rāghavāyaṇayoḥ | rāghavāyaṇeṣu |