Declension table of ?rāghavānujā

Deva

FeminineSingularDualPlural
Nominativerāghavānujā rāghavānuje rāghavānujāḥ
Vocativerāghavānuje rāghavānuje rāghavānujāḥ
Accusativerāghavānujām rāghavānuje rāghavānujāḥ
Instrumentalrāghavānujayā rāghavānujābhyām rāghavānujābhiḥ
Dativerāghavānujāyai rāghavānujābhyām rāghavānujābhyaḥ
Ablativerāghavānujāyāḥ rāghavānujābhyām rāghavānujābhyaḥ
Genitiverāghavānujāyāḥ rāghavānujayoḥ rāghavānujānām
Locativerāghavānujāyām rāghavānujayoḥ rāghavānujāsu

Adverb -rāghavānujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria