Declension table of ?rāghavānuja

Deva

NeuterSingularDualPlural
Nominativerāghavānujam rāghavānuje rāghavānujāni
Vocativerāghavānuja rāghavānuje rāghavānujāni
Accusativerāghavānujam rāghavānuje rāghavānujāni
Instrumentalrāghavānujena rāghavānujābhyām rāghavānujaiḥ
Dativerāghavānujāya rāghavānujābhyām rāghavānujebhyaḥ
Ablativerāghavānujāt rāghavānujābhyām rāghavānujebhyaḥ
Genitiverāghavānujasya rāghavānujayoḥ rāghavānujānām
Locativerāghavānuje rāghavānujayoḥ rāghavānujeṣu

Compound rāghavānuja -

Adverb -rāghavānujam -rāghavānujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria