Declension table of ?rāghavānanda

Deva

MasculineSingularDualPlural
Nominativerāghavānandaḥ rāghavānandau rāghavānandāḥ
Vocativerāghavānanda rāghavānandau rāghavānandāḥ
Accusativerāghavānandam rāghavānandau rāghavānandān
Instrumentalrāghavānandena rāghavānandābhyām rāghavānandaiḥ rāghavānandebhiḥ
Dativerāghavānandāya rāghavānandābhyām rāghavānandebhyaḥ
Ablativerāghavānandāt rāghavānandābhyām rāghavānandebhyaḥ
Genitiverāghavānandasya rāghavānandayoḥ rāghavānandānām
Locativerāghavānande rāghavānandayoḥ rāghavānandeṣu

Compound rāghavānanda -

Adverb -rāghavānandam -rāghavānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria