Declension table of ?rāghavābhyudayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāghavābhyudayaḥ | rāghavābhyudayau | rāghavābhyudayāḥ |
Vocative | rāghavābhyudaya | rāghavābhyudayau | rāghavābhyudayāḥ |
Accusative | rāghavābhyudayam | rāghavābhyudayau | rāghavābhyudayān |
Instrumental | rāghavābhyudayena | rāghavābhyudayābhyām | rāghavābhyudayaiḥ |
Dative | rāghavābhyudayāya | rāghavābhyudayābhyām | rāghavābhyudayebhyaḥ |
Ablative | rāghavābhyudayāt | rāghavābhyudayābhyām | rāghavābhyudayebhyaḥ |
Genitive | rāghavābhyudayasya | rāghavābhyudayayoḥ | rāghavābhyudayānām |
Locative | rāghavābhyudaye | rāghavābhyudayayoḥ | rāghavābhyudayeṣu |