Declension table of ?rāghavāṣṭaka

Deva

NeuterSingularDualPlural
Nominativerāghavāṣṭakam rāghavāṣṭake rāghavāṣṭakāni
Vocativerāghavāṣṭaka rāghavāṣṭake rāghavāṣṭakāni
Accusativerāghavāṣṭakam rāghavāṣṭake rāghavāṣṭakāni
Instrumentalrāghavāṣṭakena rāghavāṣṭakābhyām rāghavāṣṭakaiḥ
Dativerāghavāṣṭakāya rāghavāṣṭakābhyām rāghavāṣṭakebhyaḥ
Ablativerāghavāṣṭakāt rāghavāṣṭakābhyām rāghavāṣṭakebhyaḥ
Genitiverāghavāṣṭakasya rāghavāṣṭakayoḥ rāghavāṣṭakānām
Locativerāghavāṣṭake rāghavāṣṭakayoḥ rāghavāṣṭakeṣu

Compound rāghavāṣṭaka -

Adverb -rāghavāṣṭakam -rāghavāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria