Declension table of rāghava

Deva

MasculineSingularDualPlural
Nominativerāghavaḥ rāghavau rāghavāḥ
Vocativerāghava rāghavau rāghavāḥ
Accusativerāghavam rāghavau rāghavān
Instrumentalrāghaveṇa rāghavābhyām rāghavaiḥ
Dativerāghavāya rāghavābhyām rāghavebhyaḥ
Ablativerāghavāt rāghavābhyām rāghavebhyaḥ
Genitiverāghavasya rāghavayoḥ rāghavāṇām
Locativerāghave rāghavayoḥ rāghaveṣu

Compound rāghava -

Adverb -rāghavam -rāghavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria