Declension table of rāgavibodha

Deva

MasculineSingularDualPlural
Nominativerāgavibodhaḥ rāgavibodhau rāgavibodhāḥ
Vocativerāgavibodha rāgavibodhau rāgavibodhāḥ
Accusativerāgavibodham rāgavibodhau rāgavibodhān
Instrumentalrāgavibodhena rāgavibodhābhyām rāgavibodhaiḥ rāgavibodhebhiḥ
Dativerāgavibodhāya rāgavibodhābhyām rāgavibodhebhyaḥ
Ablativerāgavibodhāt rāgavibodhābhyām rāgavibodhebhyaḥ
Genitiverāgavibodhasya rāgavibodhayoḥ rāgavibodhānām
Locativerāgavibodhe rāgavibodhayoḥ rāgavibodheṣu

Compound rāgavibodha -

Adverb -rāgavibodham -rāgavibodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria