Declension table of ?rāgavat

Deva

NeuterSingularDualPlural
Nominativerāgavat rāgavantī rāgavatī rāgavanti
Vocativerāgavat rāgavantī rāgavatī rāgavanti
Accusativerāgavat rāgavantī rāgavatī rāgavanti
Instrumentalrāgavatā rāgavadbhyām rāgavadbhiḥ
Dativerāgavate rāgavadbhyām rāgavadbhyaḥ
Ablativerāgavataḥ rāgavadbhyām rāgavadbhyaḥ
Genitiverāgavataḥ rāgavatoḥ rāgavatām
Locativerāgavati rāgavatoḥ rāgavatsu

Adverb -rāgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria