Declension table of ?rāgavat

Deva

MasculineSingularDualPlural
Nominativerāgavān rāgavantau rāgavantaḥ
Vocativerāgavan rāgavantau rāgavantaḥ
Accusativerāgavantam rāgavantau rāgavataḥ
Instrumentalrāgavatā rāgavadbhyām rāgavadbhiḥ
Dativerāgavate rāgavadbhyām rāgavadbhyaḥ
Ablativerāgavataḥ rāgavadbhyām rāgavadbhyaḥ
Genitiverāgavataḥ rāgavatoḥ rāgavatām
Locativerāgavati rāgavatoḥ rāgavatsu

Compound rāgavat -

Adverb -rāgavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria