Declension table of rāgavardhana

Deva

MasculineSingularDualPlural
Nominativerāgavardhanaḥ rāgavardhanau rāgavardhanāḥ
Vocativerāgavardhana rāgavardhanau rāgavardhanāḥ
Accusativerāgavardhanam rāgavardhanau rāgavardhanān
Instrumentalrāgavardhanena rāgavardhanābhyām rāgavardhanaiḥ
Dativerāgavardhanāya rāgavardhanābhyām rāgavardhanebhyaḥ
Ablativerāgavardhanāt rāgavardhanābhyām rāgavardhanebhyaḥ
Genitiverāgavardhanasya rāgavardhanayoḥ rāgavardhanānām
Locativerāgavardhane rāgavardhanayoḥ rāgavardhaneṣu

Compound rāgavardhana -

Adverb -rāgavardhanam -rāgavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria