Declension table of rāgavṛntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāgavṛntaḥ | rāgavṛntau | rāgavṛntāḥ |
Vocative | rāgavṛnta | rāgavṛntau | rāgavṛntāḥ |
Accusative | rāgavṛntam | rāgavṛntau | rāgavṛntān |
Instrumental | rāgavṛntena | rāgavṛntābhyām | rāgavṛntaiḥ |
Dative | rāgavṛntāya | rāgavṛntābhyām | rāgavṛntebhyaḥ |
Ablative | rāgavṛntāt | rāgavṛntābhyām | rāgavṛntebhyaḥ |
Genitive | rāgavṛntasya | rāgavṛntayoḥ | rāgavṛntānām |
Locative | rāgavṛnte | rāgavṛntayoḥ | rāgavṛnteṣu |