Declension table of rāgavṛnta

Deva

MasculineSingularDualPlural
Nominativerāgavṛntaḥ rāgavṛntau rāgavṛntāḥ
Vocativerāgavṛnta rāgavṛntau rāgavṛntāḥ
Accusativerāgavṛntam rāgavṛntau rāgavṛntān
Instrumentalrāgavṛntena rāgavṛntābhyām rāgavṛntaiḥ
Dativerāgavṛntāya rāgavṛntābhyām rāgavṛntebhyaḥ
Ablativerāgavṛntāt rāgavṛntābhyām rāgavṛntebhyaḥ
Genitiverāgavṛntasya rāgavṛntayoḥ rāgavṛntānām
Locativerāgavṛnte rāgavṛntayoḥ rāgavṛnteṣu

Compound rāgavṛnta -

Adverb -rāgavṛntam -rāgavṛntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria