Declension table of ?rāgatattvavibodhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāgatattvavibodhaḥ | rāgatattvavibodhau | rāgatattvavibodhāḥ |
Vocative | rāgatattvavibodha | rāgatattvavibodhau | rāgatattvavibodhāḥ |
Accusative | rāgatattvavibodham | rāgatattvavibodhau | rāgatattvavibodhān |
Instrumental | rāgatattvavibodhena | rāgatattvavibodhābhyām | rāgatattvavibodhaiḥ |
Dative | rāgatattvavibodhāya | rāgatattvavibodhābhyām | rāgatattvavibodhebhyaḥ |
Ablative | rāgatattvavibodhāt | rāgatattvavibodhābhyām | rāgatattvavibodhebhyaḥ |
Genitive | rāgatattvavibodhasya | rāgatattvavibodhayoḥ | rāgatattvavibodhānām |
Locative | rāgatattvavibodhe | rāgatattvavibodhayoḥ | rāgatattvavibodheṣu |