Declension table of ?rāgatattvavibodha

Deva

MasculineSingularDualPlural
Nominativerāgatattvavibodhaḥ rāgatattvavibodhau rāgatattvavibodhāḥ
Vocativerāgatattvavibodha rāgatattvavibodhau rāgatattvavibodhāḥ
Accusativerāgatattvavibodham rāgatattvavibodhau rāgatattvavibodhān
Instrumentalrāgatattvavibodhena rāgatattvavibodhābhyām rāgatattvavibodhaiḥ rāgatattvavibodhebhiḥ
Dativerāgatattvavibodhāya rāgatattvavibodhābhyām rāgatattvavibodhebhyaḥ
Ablativerāgatattvavibodhāt rāgatattvavibodhābhyām rāgatattvavibodhebhyaḥ
Genitiverāgatattvavibodhasya rāgatattvavibodhayoḥ rāgatattvavibodhānām
Locativerāgatattvavibodhe rāgatattvavibodhayoḥ rāgatattvavibodheṣu

Compound rāgatattvavibodha -

Adverb -rāgatattvavibodham -rāgatattvavibodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria