Declension table of rāgaratnākara

Deva

MasculineSingularDualPlural
Nominativerāgaratnākaraḥ rāgaratnākarau rāgaratnākarāḥ
Vocativerāgaratnākara rāgaratnākarau rāgaratnākarāḥ
Accusativerāgaratnākaram rāgaratnākarau rāgaratnākarān
Instrumentalrāgaratnākareṇa rāgaratnākarābhyām rāgaratnākaraiḥ
Dativerāgaratnākarāya rāgaratnākarābhyām rāgaratnākarebhyaḥ
Ablativerāgaratnākarāt rāgaratnākarābhyām rāgaratnākarebhyaḥ
Genitiverāgaratnākarasya rāgaratnākarayoḥ rāgaratnākarāṇām
Locativerāgaratnākare rāgaratnākarayoḥ rāgaratnākareṣu

Compound rāgaratnākara -

Adverb -rāgaratnākaram -rāgaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria