Declension table of ?rāgarajju

Deva

MasculineSingularDualPlural
Nominativerāgarajjuḥ rāgarajjū rāgarajjavaḥ
Vocativerāgarajjo rāgarajjū rāgarajjavaḥ
Accusativerāgarajjum rāgarajjū rāgarajjūn
Instrumentalrāgarajjunā rāgarajjubhyām rāgarajjubhiḥ
Dativerāgarajjave rāgarajjubhyām rāgarajjubhyaḥ
Ablativerāgarajjoḥ rāgarajjubhyām rāgarajjubhyaḥ
Genitiverāgarajjoḥ rāgarajjvoḥ rāgarajjūnām
Locativerāgarajjau rāgarajjvoḥ rāgarajjuṣu

Compound rāgarajju -

Adverb -rāgarajju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria