Declension table of ?rāgapuṣpa

Deva

MasculineSingularDualPlural
Nominativerāgapuṣpaḥ rāgapuṣpau rāgapuṣpāḥ
Vocativerāgapuṣpa rāgapuṣpau rāgapuṣpāḥ
Accusativerāgapuṣpam rāgapuṣpau rāgapuṣpān
Instrumentalrāgapuṣpeṇa rāgapuṣpābhyām rāgapuṣpaiḥ rāgapuṣpebhiḥ
Dativerāgapuṣpāya rāgapuṣpābhyām rāgapuṣpebhyaḥ
Ablativerāgapuṣpāt rāgapuṣpābhyām rāgapuṣpebhyaḥ
Genitiverāgapuṣpasya rāgapuṣpayoḥ rāgapuṣpāṇām
Locativerāgapuṣpe rāgapuṣpayoḥ rāgapuṣpeṣu

Compound rāgapuṣpa -

Adverb -rāgapuṣpam -rāgapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria