Declension table of rāgaprasavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāgaprasavaḥ | rāgaprasavau | rāgaprasavāḥ |
Vocative | rāgaprasava | rāgaprasavau | rāgaprasavāḥ |
Accusative | rāgaprasavam | rāgaprasavau | rāgaprasavān |
Instrumental | rāgaprasavena | rāgaprasavābhyām | rāgaprasavaiḥ |
Dative | rāgaprasavāya | rāgaprasavābhyām | rāgaprasavebhyaḥ |
Ablative | rāgaprasavāt | rāgaprasavābhyām | rāgaprasavebhyaḥ |
Genitive | rāgaprasavasya | rāgaprasavayoḥ | rāgaprasavānām |
Locative | rāgaprasave | rāgaprasavayoḥ | rāgaprasaveṣu |