Declension table of rāgaprasava

Deva

MasculineSingularDualPlural
Nominativerāgaprasavaḥ rāgaprasavau rāgaprasavāḥ
Vocativerāgaprasava rāgaprasavau rāgaprasavāḥ
Accusativerāgaprasavam rāgaprasavau rāgaprasavān
Instrumentalrāgaprasavena rāgaprasavābhyām rāgaprasavaiḥ
Dativerāgaprasavāya rāgaprasavābhyām rāgaprasavebhyaḥ
Ablativerāgaprasavāt rāgaprasavābhyām rāgaprasavebhyaḥ
Genitiverāgaprasavasya rāgaprasavayoḥ rāgaprasavānām
Locativerāgaprasave rāgaprasavayoḥ rāgaprasaveṣu

Compound rāgaprasava -

Adverb -rāgaprasavam -rāgaprasavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria