Declension table of ?rāgaprāptā

Deva

FeminineSingularDualPlural
Nominativerāgaprāptā rāgaprāpte rāgaprāptāḥ
Vocativerāgaprāpte rāgaprāpte rāgaprāptāḥ
Accusativerāgaprāptām rāgaprāpte rāgaprāptāḥ
Instrumentalrāgaprāptayā rāgaprāptābhyām rāgaprāptābhiḥ
Dativerāgaprāptāyai rāgaprāptābhyām rāgaprāptābhyaḥ
Ablativerāgaprāptāyāḥ rāgaprāptābhyām rāgaprāptābhyaḥ
Genitiverāgaprāptāyāḥ rāgaprāptayoḥ rāgaprāptānām
Locativerāgaprāptāyām rāgaprāptayoḥ rāgaprāptāsu

Adverb -rāgaprāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria