Declension table of ?rāgaprāpta

Deva

NeuterSingularDualPlural
Nominativerāgaprāptam rāgaprāpte rāgaprāptāni
Vocativerāgaprāpta rāgaprāpte rāgaprāptāni
Accusativerāgaprāptam rāgaprāpte rāgaprāptāni
Instrumentalrāgaprāptena rāgaprāptābhyām rāgaprāptaiḥ
Dativerāgaprāptāya rāgaprāptābhyām rāgaprāptebhyaḥ
Ablativerāgaprāptāt rāgaprāptābhyām rāgaprāptebhyaḥ
Genitiverāgaprāptasya rāgaprāptayoḥ rāgaprāptānām
Locativerāgaprāpte rāgaprāptayoḥ rāgaprāpteṣu

Compound rāgaprāpta -

Adverb -rāgaprāptam -rāgaprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria