Declension table of rāgaprāpta

Deva

MasculineSingularDualPlural
Nominativerāgaprāptaḥ rāgaprāptau rāgaprāptāḥ
Vocativerāgaprāpta rāgaprāptau rāgaprāptāḥ
Accusativerāgaprāptam rāgaprāptau rāgaprāptān
Instrumentalrāgaprāptena rāgaprāptābhyām rāgaprāptaiḥ
Dativerāgaprāptāya rāgaprāptābhyām rāgaprāptebhyaḥ
Ablativerāgaprāptāt rāgaprāptābhyām rāgaprāptebhyaḥ
Genitiverāgaprāptasya rāgaprāptayoḥ rāgaprāptānām
Locativerāgaprāpte rāgaprāptayoḥ rāgaprāpteṣu

Compound rāgaprāpta -

Adverb -rāgaprāptam -rāgaprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria