Declension table of rāgamañjarī

Deva

FeminineSingularDualPlural
Nominativerāgamañjarī rāgamañjaryau rāgamañjaryaḥ
Vocativerāgamañjari rāgamañjaryau rāgamañjaryaḥ
Accusativerāgamañjarīm rāgamañjaryau rāgamañjarīḥ
Instrumentalrāgamañjaryā rāgamañjarībhyām rāgamañjarībhiḥ
Dativerāgamañjaryai rāgamañjarībhyām rāgamañjarībhyaḥ
Ablativerāgamañjaryāḥ rāgamañjarībhyām rāgamañjarībhyaḥ
Genitiverāgamañjaryāḥ rāgamañjaryoḥ rāgamañjarīṇām
Locativerāgamañjaryām rāgamañjaryoḥ rāgamañjarīṣu

Compound rāgamañjari - rāgamañjarī -

Adverb -rāgamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria