Declension table of ?rāgalatā

Deva

FeminineSingularDualPlural
Nominativerāgalatā rāgalate rāgalatāḥ
Vocativerāgalate rāgalate rāgalatāḥ
Accusativerāgalatām rāgalate rāgalatāḥ
Instrumentalrāgalatayā rāgalatābhyām rāgalatābhiḥ
Dativerāgalatāyai rāgalatābhyām rāgalatābhyaḥ
Ablativerāgalatāyāḥ rāgalatābhyām rāgalatābhyaḥ
Genitiverāgalatāyāḥ rāgalatayoḥ rāgalatānām
Locativerāgalatāyām rāgalatayoḥ rāgalatāsu

Adverb -rāgalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria