Declension table of rāgalakṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāgalakṣaṇam | rāgalakṣaṇe | rāgalakṣaṇāni |
Vocative | rāgalakṣaṇa | rāgalakṣaṇe | rāgalakṣaṇāni |
Accusative | rāgalakṣaṇam | rāgalakṣaṇe | rāgalakṣaṇāni |
Instrumental | rāgalakṣaṇena | rāgalakṣaṇābhyām | rāgalakṣaṇaiḥ |
Dative | rāgalakṣaṇāya | rāgalakṣaṇābhyām | rāgalakṣaṇebhyaḥ |
Ablative | rāgalakṣaṇāt | rāgalakṣaṇābhyām | rāgalakṣaṇebhyaḥ |
Genitive | rāgalakṣaṇasya | rāgalakṣaṇayoḥ | rāgalakṣaṇānām |
Locative | rāgalakṣaṇe | rāgalakṣaṇayoḥ | rāgalakṣaṇeṣu |