Declension table of ?rāgalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativerāgalakṣaṇam rāgalakṣaṇe rāgalakṣaṇāni
Vocativerāgalakṣaṇa rāgalakṣaṇe rāgalakṣaṇāni
Accusativerāgalakṣaṇam rāgalakṣaṇe rāgalakṣaṇāni
Instrumentalrāgalakṣaṇena rāgalakṣaṇābhyām rāgalakṣaṇaiḥ
Dativerāgalakṣaṇāya rāgalakṣaṇābhyām rāgalakṣaṇebhyaḥ
Ablativerāgalakṣaṇāt rāgalakṣaṇābhyām rāgalakṣaṇebhyaḥ
Genitiverāgalakṣaṇasya rāgalakṣaṇayoḥ rāgalakṣaṇānām
Locativerāgalakṣaṇe rāgalakṣaṇayoḥ rāgalakṣaṇeṣu

Compound rāgalakṣaṇa -

Adverb -rāgalakṣaṇam -rāgalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria