Declension table of ?rāgakhāṇḍava

Deva

MasculineSingularDualPlural
Nominativerāgakhāṇḍavaḥ rāgakhāṇḍavau rāgakhāṇḍavāḥ
Vocativerāgakhāṇḍava rāgakhāṇḍavau rāgakhāṇḍavāḥ
Accusativerāgakhāṇḍavam rāgakhāṇḍavau rāgakhāṇḍavān
Instrumentalrāgakhāṇḍavena rāgakhāṇḍavābhyām rāgakhāṇḍavaiḥ rāgakhāṇḍavebhiḥ
Dativerāgakhāṇḍavāya rāgakhāṇḍavābhyām rāgakhāṇḍavebhyaḥ
Ablativerāgakhāṇḍavāt rāgakhāṇḍavābhyām rāgakhāṇḍavebhyaḥ
Genitiverāgakhāṇḍavasya rāgakhāṇḍavayoḥ rāgakhāṇḍavānām
Locativerāgakhāṇḍave rāgakhāṇḍavayoḥ rāgakhāṇḍaveṣu

Compound rāgakhāṇḍava -

Adverb -rāgakhāṇḍavam -rāgakhāṇḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria