Declension table of ?rāgakāṣṭha

Deva

NeuterSingularDualPlural
Nominativerāgakāṣṭham rāgakāṣṭhe rāgakāṣṭhāni
Vocativerāgakāṣṭha rāgakāṣṭhe rāgakāṣṭhāni
Accusativerāgakāṣṭham rāgakāṣṭhe rāgakāṣṭhāni
Instrumentalrāgakāṣṭhena rāgakāṣṭhābhyām rāgakāṣṭhaiḥ
Dativerāgakāṣṭhāya rāgakāṣṭhābhyām rāgakāṣṭhebhyaḥ
Ablativerāgakāṣṭhāt rāgakāṣṭhābhyām rāgakāṣṭhebhyaḥ
Genitiverāgakāṣṭhasya rāgakāṣṭhayoḥ rāgakāṣṭhānām
Locativerāgakāṣṭhe rāgakāṣṭhayoḥ rāgakāṣṭheṣu

Compound rāgakāṣṭha -

Adverb -rāgakāṣṭham -rāgakāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria