Declension table of ?rāgagrahavat

Deva

NeuterSingularDualPlural
Nominativerāgagrahavat rāgagrahavantī rāgagrahavatī rāgagrahavanti
Vocativerāgagrahavat rāgagrahavantī rāgagrahavatī rāgagrahavanti
Accusativerāgagrahavat rāgagrahavantī rāgagrahavatī rāgagrahavanti
Instrumentalrāgagrahavatā rāgagrahavadbhyām rāgagrahavadbhiḥ
Dativerāgagrahavate rāgagrahavadbhyām rāgagrahavadbhyaḥ
Ablativerāgagrahavataḥ rāgagrahavadbhyām rāgagrahavadbhyaḥ
Genitiverāgagrahavataḥ rāgagrahavatoḥ rāgagrahavatām
Locativerāgagrahavati rāgagrahavatoḥ rāgagrahavatsu

Adverb -rāgagrahavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria