Declension table of ?rāgadveṣamohaparimokṣaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāgadveṣamohaparimokṣaṇaḥ | rāgadveṣamohaparimokṣaṇau | rāgadveṣamohaparimokṣaṇāḥ |
Vocative | rāgadveṣamohaparimokṣaṇa | rāgadveṣamohaparimokṣaṇau | rāgadveṣamohaparimokṣaṇāḥ |
Accusative | rāgadveṣamohaparimokṣaṇam | rāgadveṣamohaparimokṣaṇau | rāgadveṣamohaparimokṣaṇān |
Instrumental | rāgadveṣamohaparimokṣaṇena | rāgadveṣamohaparimokṣaṇābhyām | rāgadveṣamohaparimokṣaṇaiḥ |
Dative | rāgadveṣamohaparimokṣaṇāya | rāgadveṣamohaparimokṣaṇābhyām | rāgadveṣamohaparimokṣaṇebhyaḥ |
Ablative | rāgadveṣamohaparimokṣaṇāt | rāgadveṣamohaparimokṣaṇābhyām | rāgadveṣamohaparimokṣaṇebhyaḥ |
Genitive | rāgadveṣamohaparimokṣaṇasya | rāgadveṣamohaparimokṣaṇayoḥ | rāgadveṣamohaparimokṣaṇānām |
Locative | rāgadveṣamohaparimokṣaṇe | rāgadveṣamohaparimokṣaṇayoḥ | rāgadveṣamohaparimokṣaṇeṣu |