Declension table of ?rāgadveṣamohaparimokṣaṇa

Deva

MasculineSingularDualPlural
Nominativerāgadveṣamohaparimokṣaṇaḥ rāgadveṣamohaparimokṣaṇau rāgadveṣamohaparimokṣaṇāḥ
Vocativerāgadveṣamohaparimokṣaṇa rāgadveṣamohaparimokṣaṇau rāgadveṣamohaparimokṣaṇāḥ
Accusativerāgadveṣamohaparimokṣaṇam rāgadveṣamohaparimokṣaṇau rāgadveṣamohaparimokṣaṇān
Instrumentalrāgadveṣamohaparimokṣaṇena rāgadveṣamohaparimokṣaṇābhyām rāgadveṣamohaparimokṣaṇaiḥ
Dativerāgadveṣamohaparimokṣaṇāya rāgadveṣamohaparimokṣaṇābhyām rāgadveṣamohaparimokṣaṇebhyaḥ
Ablativerāgadveṣamohaparimokṣaṇāt rāgadveṣamohaparimokṣaṇābhyām rāgadveṣamohaparimokṣaṇebhyaḥ
Genitiverāgadveṣamohaparimokṣaṇasya rāgadveṣamohaparimokṣaṇayoḥ rāgadveṣamohaparimokṣaṇānām
Locativerāgadveṣamohaparimokṣaṇe rāgadveṣamohaparimokṣaṇayoḥ rāgadveṣamohaparimokṣaṇeṣu

Compound rāgadveṣamohaparimokṣaṇa -

Adverb -rāgadveṣamohaparimokṣaṇam -rāgadveṣamohaparimokṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria