Declension table of ?rāgada

Deva

MasculineSingularDualPlural
Nominativerāgadaḥ rāgadau rāgadāḥ
Vocativerāgada rāgadau rāgadāḥ
Accusativerāgadam rāgadau rāgadān
Instrumentalrāgadena rāgadābhyām rāgadaiḥ rāgadebhiḥ
Dativerāgadāya rāgadābhyām rāgadebhyaḥ
Ablativerāgadāt rāgadābhyām rāgadebhyaḥ
Genitiverāgadasya rāgadayoḥ rāgadānām
Locativerāgade rāgadayoḥ rāgadeṣu

Compound rāgada -

Adverb -rāgadam -rāgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria