Declension table of rāgacūrṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāgacūrṇaḥ | rāgacūrṇau | rāgacūrṇāḥ |
Vocative | rāgacūrṇa | rāgacūrṇau | rāgacūrṇāḥ |
Accusative | rāgacūrṇam | rāgacūrṇau | rāgacūrṇān |
Instrumental | rāgacūrṇena | rāgacūrṇābhyām | rāgacūrṇaiḥ |
Dative | rāgacūrṇāya | rāgacūrṇābhyām | rāgacūrṇebhyaḥ |
Ablative | rāgacūrṇāt | rāgacūrṇābhyām | rāgacūrṇebhyaḥ |
Genitive | rāgacūrṇasya | rāgacūrṇayoḥ | rāgacūrṇānām |
Locative | rāgacūrṇe | rāgacūrṇayoḥ | rāgacūrṇeṣu |