Declension table of ?rāgacchanna

Deva

MasculineSingularDualPlural
Nominativerāgacchannaḥ rāgacchannau rāgacchannāḥ
Vocativerāgacchanna rāgacchannau rāgacchannāḥ
Accusativerāgacchannam rāgacchannau rāgacchannān
Instrumentalrāgacchannena rāgacchannābhyām rāgacchannaiḥ rāgacchannebhiḥ
Dativerāgacchannāya rāgacchannābhyām rāgacchannebhyaḥ
Ablativerāgacchannāt rāgacchannābhyām rāgacchannebhyaḥ
Genitiverāgacchannasya rāgacchannayoḥ rāgacchannānām
Locativerāgacchanne rāgacchannayoḥ rāgacchanneṣu

Compound rāgacchanna -

Adverb -rāgacchannam -rāgacchannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria