Declension table of ?rāgabhañjana

Deva

MasculineSingularDualPlural
Nominativerāgabhañjanaḥ rāgabhañjanau rāgabhañjanāḥ
Vocativerāgabhañjana rāgabhañjanau rāgabhañjanāḥ
Accusativerāgabhañjanam rāgabhañjanau rāgabhañjanān
Instrumentalrāgabhañjanena rāgabhañjanābhyām rāgabhañjanaiḥ rāgabhañjanebhiḥ
Dativerāgabhañjanāya rāgabhañjanābhyām rāgabhañjanebhyaḥ
Ablativerāgabhañjanāt rāgabhañjanābhyām rāgabhañjanebhyaḥ
Genitiverāgabhañjanasya rāgabhañjanayoḥ rāgabhañjanānām
Locativerāgabhañjane rāgabhañjanayoḥ rāgabhañjaneṣu

Compound rāgabhañjana -

Adverb -rāgabhañjanam -rāgabhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria