Declension table of rāgabhañjanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāgabhañjanaḥ | rāgabhañjanau | rāgabhañjanāḥ |
Vocative | rāgabhañjana | rāgabhañjanau | rāgabhañjanāḥ |
Accusative | rāgabhañjanam | rāgabhañjanau | rāgabhañjanān |
Instrumental | rāgabhañjanena | rāgabhañjanābhyām | rāgabhañjanaiḥ |
Dative | rāgabhañjanāya | rāgabhañjanābhyām | rāgabhañjanebhyaḥ |
Ablative | rāgabhañjanāt | rāgabhañjanābhyām | rāgabhañjanebhyaḥ |
Genitive | rāgabhañjanasya | rāgabhañjanayoḥ | rāgabhañjanānām |
Locative | rāgabhañjane | rāgabhañjanayoḥ | rāgabhañjaneṣu |