Declension table of rāgabandhinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāgabandhi | rāgabandhinī | rāgabandhīni |
Vocative | rāgabandhin rāgabandhi | rāgabandhinī | rāgabandhīni |
Accusative | rāgabandhi | rāgabandhinī | rāgabandhīni |
Instrumental | rāgabandhinā | rāgabandhibhyām | rāgabandhibhiḥ |
Dative | rāgabandhine | rāgabandhibhyām | rāgabandhibhyaḥ |
Ablative | rāgabandhinaḥ | rāgabandhibhyām | rāgabandhibhyaḥ |
Genitive | rāgabandhinaḥ | rāgabandhinoḥ | rāgabandhinām |
Locative | rāgabandhini | rāgabandhinoḥ | rāgabandhiṣu |