Declension table of ?rāgabandhin

Deva

NeuterSingularDualPlural
Nominativerāgabandhi rāgabandhinī rāgabandhīni
Vocativerāgabandhin rāgabandhi rāgabandhinī rāgabandhīni
Accusativerāgabandhi rāgabandhinī rāgabandhīni
Instrumentalrāgabandhinā rāgabandhibhyām rāgabandhibhiḥ
Dativerāgabandhine rāgabandhibhyām rāgabandhibhyaḥ
Ablativerāgabandhinaḥ rāgabandhibhyām rāgabandhibhyaḥ
Genitiverāgabandhinaḥ rāgabandhinoḥ rāgabandhinām
Locativerāgabandhini rāgabandhinoḥ rāgabandhiṣu

Compound rāgabandhi -

Adverb -rāgabandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria