Declension table of ?rāgabandhin

Deva

MasculineSingularDualPlural
Nominativerāgabandhī rāgabandhinau rāgabandhinaḥ
Vocativerāgabandhin rāgabandhinau rāgabandhinaḥ
Accusativerāgabandhinam rāgabandhinau rāgabandhinaḥ
Instrumentalrāgabandhinā rāgabandhibhyām rāgabandhibhiḥ
Dativerāgabandhine rāgabandhibhyām rāgabandhibhyaḥ
Ablativerāgabandhinaḥ rāgabandhibhyām rāgabandhibhyaḥ
Genitiverāgabandhinaḥ rāgabandhinoḥ rāgabandhinām
Locativerāgabandhini rāgabandhinoḥ rāgabandhiṣu

Compound rāgabandhi -

Adverb -rāgabandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria