Declension table of ?rāgāśani

Deva

MasculineSingularDualPlural
Nominativerāgāśaniḥ rāgāśanī rāgāśanayaḥ
Vocativerāgāśane rāgāśanī rāgāśanayaḥ
Accusativerāgāśanim rāgāśanī rāgāśanīn
Instrumentalrāgāśaninā rāgāśanibhyām rāgāśanibhiḥ
Dativerāgāśanaye rāgāśanibhyām rāgāśanibhyaḥ
Ablativerāgāśaneḥ rāgāśanibhyām rāgāśanibhyaḥ
Genitiverāgāśaneḥ rāgāśanyoḥ rāgāśanīnām
Locativerāgāśanau rāgāśanyoḥ rāgāśaniṣu

Compound rāgāśani -

Adverb -rāgāśani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria