Declension table of rāgāśaniDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāgāśaniḥ | rāgāśanī | rāgāśanayaḥ |
Vocative | rāgāśane | rāgāśanī | rāgāśanayaḥ |
Accusative | rāgāśanim | rāgāśanī | rāgāśanīn |
Instrumental | rāgāśaninā | rāgāśanibhyām | rāgāśanibhiḥ |
Dative | rāgāśanaye | rāgāśanibhyām | rāgāśanibhyaḥ |
Ablative | rāgāśaneḥ | rāgāśanibhyām | rāgāśanibhyaḥ |
Genitive | rāgāśaneḥ | rāgāśanyoḥ | rāgāśanīnām |
Locative | rāgāśanau | rāgāśanyoḥ | rāgāśaniṣu |