Declension table of ?rāgāyāta

Deva

NeuterSingularDualPlural
Nominativerāgāyātam rāgāyāte rāgāyātāni
Vocativerāgāyāta rāgāyāte rāgāyātāni
Accusativerāgāyātam rāgāyāte rāgāyātāni
Instrumentalrāgāyātena rāgāyātābhyām rāgāyātaiḥ
Dativerāgāyātāya rāgāyātābhyām rāgāyātebhyaḥ
Ablativerāgāyātāt rāgāyātābhyām rāgāyātebhyaḥ
Genitiverāgāyātasya rāgāyātayoḥ rāgāyātānām
Locativerāgāyāte rāgāyātayoḥ rāgāyāteṣu

Compound rāgāyāta -

Adverb -rāgāyātam -rāgāyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria