Declension table of ?rāgātmaka

Deva

NeuterSingularDualPlural
Nominativerāgātmakam rāgātmake rāgātmakāni
Vocativerāgātmaka rāgātmake rāgātmakāni
Accusativerāgātmakam rāgātmake rāgātmakāni
Instrumentalrāgātmakena rāgātmakābhyām rāgātmakaiḥ
Dativerāgātmakāya rāgātmakābhyām rāgātmakebhyaḥ
Ablativerāgātmakāt rāgātmakābhyām rāgātmakebhyaḥ
Genitiverāgātmakasya rāgātmakayoḥ rāgātmakānām
Locativerāgātmake rāgātmakayoḥ rāgātmakeṣu

Compound rāgātmaka -

Adverb -rāgātmakam -rāgātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria