Declension table of rāgāruDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāgāru | rāgāruṇī | rāgārūṇi |
Vocative | rāgāru | rāgāruṇī | rāgārūṇi |
Accusative | rāgāru | rāgāruṇī | rāgārūṇi |
Instrumental | rāgāruṇā | rāgārubhyām | rāgārubhiḥ |
Dative | rāgāruṇe | rāgārubhyām | rāgārubhyaḥ |
Ablative | rāgāruṇaḥ | rāgārubhyām | rāgārubhyaḥ |
Genitive | rāgāruṇaḥ | rāgāruṇoḥ | rāgārūṇām |
Locative | rāgāruṇi | rāgāruṇoḥ | rāgāruṣu |