Declension table of ?rāgārṇava

Deva

MasculineSingularDualPlural
Nominativerāgārṇavaḥ rāgārṇavau rāgārṇavāḥ
Vocativerāgārṇava rāgārṇavau rāgārṇavāḥ
Accusativerāgārṇavam rāgārṇavau rāgārṇavān
Instrumentalrāgārṇavena rāgārṇavābhyām rāgārṇavaiḥ rāgārṇavebhiḥ
Dativerāgārṇavāya rāgārṇavābhyām rāgārṇavebhyaḥ
Ablativerāgārṇavāt rāgārṇavābhyām rāgārṇavebhyaḥ
Genitiverāgārṇavasya rāgārṇavayoḥ rāgārṇavānām
Locativerāgārṇave rāgārṇavayoḥ rāgārṇaveṣu

Compound rāgārṇava -

Adverb -rāgārṇavam -rāgārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria