Declension table of ?rāgānvita

Deva

NeuterSingularDualPlural
Nominativerāgānvitam rāgānvite rāgānvitāni
Vocativerāgānvita rāgānvite rāgānvitāni
Accusativerāgānvitam rāgānvite rāgānvitāni
Instrumentalrāgānvitena rāgānvitābhyām rāgānvitaiḥ
Dativerāgānvitāya rāgānvitābhyām rāgānvitebhyaḥ
Ablativerāgānvitāt rāgānvitābhyām rāgānvitebhyaḥ
Genitiverāgānvitasya rāgānvitayoḥ rāgānvitānām
Locativerāgānvite rāgānvitayoḥ rāgānviteṣu

Compound rāgānvita -

Adverb -rāgānvitam -rāgānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria