Declension table of ?rāgānvita

Deva

MasculineSingularDualPlural
Nominativerāgānvitaḥ rāgānvitau rāgānvitāḥ
Vocativerāgānvita rāgānvitau rāgānvitāḥ
Accusativerāgānvitam rāgānvitau rāgānvitān
Instrumentalrāgānvitena rāgānvitābhyām rāgānvitaiḥ rāgānvitebhiḥ
Dativerāgānvitāya rāgānvitābhyām rāgānvitebhyaḥ
Ablativerāgānvitāt rāgānvitābhyām rāgānvitebhyaḥ
Genitiverāgānvitasya rāgānvitayoḥ rāgānvitānām
Locativerāgānvite rāgānvitayoḥ rāgānviteṣu

Compound rāgānvita -

Adverb -rāgānvitam -rāgānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria